Adi Shankaracharya's Atmabodha - Shloka 1 & 2

43563 views | 11 Aug 2023

Adi Shankaracharya's Atmabodha - Shloka 1 & 2 Atambodha by Sri Adi Shankaracharya is timeless treasure of vedanta wisdom. But it's true knowledge is revealed only when it is explained by an enlightened master. In December 2018 revered master Anandmurti Gurumaa bestowed upon us her grace in the form of exposition of this Advaita Vedanta scripture. Listen to this exposition keenly & take a step towards realising the true self! tapobhiḥ kṣīṇapāpānāṃ śāntānāṃ vītarāgiṇām । mumukṣūṇāmapekṣyo'yamātmabodho vidhīyate ॥ 1॥ bodho'nyasādhanebhyo hi sākṣānmokṣaikasādhanam । pākasya vahnivajjñānaṃ vinā mokṣo na sidhyati ॥ 2॥ तपोभिः क्षीणपापानां शान्तानां वीतरागिणाम् । मुमुक्षूणामपेक्ष्योऽयमात्मबोधो विधीयते ॥ १॥ बोधोऽन्यसाधनेभ्यो हि साक्षान्मोक्षैकसाधनम् । पाकस्य वह्निवज्ज्ञानं विना मोक्षो न सिध्यति ॥ २॥

show more

Latest Videos