Kena Upanishad (Hindi) - Episode 11 - Shloka 3.1 To 3.12

4330 views | 11 Aug 2023

Special series on the insightful exposition of the Advaita Vedanta scripture 'Kenopanishad' by revered Gurudev Anandmurti Gurumaa in Hindi. ब्रह्म ह देवेभ्यो विजिग्ये तस्य ह ब्रह्मणो विजये देवा अमहीयन्त । त अइक्षन्तास्माकमेवायं विजयोऽस्माकमेवायं महिमेति ॥ १४ ॥ brahma ha devebhyo vijigye tasya ha brahmaṇo vijaye devā amahīyanta | ta aikṣantāsmākamevāyaṃ vijayo'smākamevāyaṃ mahimeti || 14 || तद्धैषां विजज्ञौ तेभ्यो ह प्रादुर्बभूव तन्न व्यजानत किमिदं यक्षमिति ॥ १५ ॥ taddhaiṣāṃ vijajñau tebhyo ha prādurbabhūva tanna vyajānata kimidaṃ yakṣamiti || 15 || तेऽग्निमब्रुवन् जातवेद एतद्विजानीहि किमेतद्यक्षमिति तथेति ॥ १६ ॥ तदभ्यद्रवत्तमभ्यवदत्कोऽसीत्यग्निर्वा अहमस्मीत्यब्रवीज्जातवेदा वा अहमस्मीति ॥ १७ ॥ तस्मिँस्त्वयि किं वीर्यमित्यपीदँसर्वं दहेयं यदिदं पृथिव्यामिति ॥ १८ ॥ तस्मै तृणं निदधावेतद्दहेति तदुपप्रेयाय सर्वजवेन तन्न शशाक दग्धुं स तत एव निववृते नैतदशकं विज्ञातुं यदेतद्यक्षमिति ॥ १९ ॥ te'gnimabruvan jātaveda etadvijānīhi kimetadyakṣamiti tatheti || 16 || tadabhyadravattamabhyavadatko'sītyagnirvā ahamasmītyabravījjātavedā vā ahamasmīti || 17 || tasmim̐stvayi kiṃ vīryamityapīdam̐sarvaṃ daheyaṃ yadidaṃ pṛthivyāmiti || 18 || tasmai tṛṇaṃ nidadhāvetaddaheti tadupapreyāya sarvajavena tanna śaśāka dagdhuṃ sa tata eva nivavṛte naitadaśakaṃ vijñātuṃ yadetadyakṣamiti || 19 || अथ वायुमब्रुवन्वायवेतद्विजानीहि किमेतद्यक्षमिति तथेति ॥ २० ॥ तदभ्यद्रवत्तमभ्यवदत्कोऽसीति वायुर्वा अहमस्मीत्यब्रवीन्मातरिश्वा वा अहमस्मीति ॥ २१ ॥ तस्मिँस्त्वयि किं वीर्यमित्यपीदँसर्वमाददीय यदिदं पृथिव्यामिति ॥ २२ ॥ तस्मै तृणं निदधावेतदादत्स्वेति तदुपप्रेयाय सर्वजवेन तन्न शशाकाऽऽदतुं स तत एव निववृते नैतदशकं विज्ञातुं यदेतद्यक्षमिति ॥ २३ ॥ atha vāyumabruvanvāyavetadvijānīhi kimetadyakṣamiti tatheti || 20 || tadabhyadravattamabhyavadatko'sīti vāyurvā ahamasmītyabravīnmātariśvā vā ahamasmīti || 21 || tasmim̐stvayi kiṃ vīryamityapīdam̐sarvamādadīya yadidaṃ pṛthivyāmiti || 22 || tasmai tṛṇaṃ nidadhāvetadādatsveti tadupapreyāya sarvajavena tanna śaśākā''datuṃ sa tata eva nivavṛte naitadaśakaṃ vijñātuṃ yadetadyakṣamiti || 23 || अथेन्द्रमब्रुवन्मघवन्नेतद्विजानीहि किमेतद्यक्षमिति तथेति तदभ्यद्रवत्तस्मात्तिरोदधे ॥ २४ ॥ स तस्मिन्नेवाकाशे स्त्रियमाजगाम बहुशोभमानामुमाँहैमवतीं ताँहोवाच किमेतद्यक्षमिति ॥ २५ ॥ athendramabruvanmaghavannetadvijānīhi kimetadyakṣamiti tatheti tadabhyadravattasmāttirodadhe || 24 || sa tasminnevākāśe striyamājagāma bahuśobhamānāmumām̐haimavatīṃ tām̐hovāca kimetadyakṣamiti || 25 || 0:00 Part Three 02:36 Bhajan 'Bhajan bina' 14:50 Shloka 14 15:53 Shloka 15 16:56 Shloka 16 17:56 Shloka 17 18:56 Shloka 18 20:00 Shloka 19 21:08 Shloka 20 21:40 Shloka 21 22:31 Shloka 22 22:52 Shloka 23 23:36 Shloka 24 23:50 Shloka 25

show more

Related Videos

Scriptures Videos

Related Videos