Adi Shankaracharya's Atmabodha - Shloka 23 & 24

9097 views | 11 Aug 2023

Adi Shankaracharya's Atmabodha Shloka 23 & 24 Atambodha by Sri Adi Shankaracharya is timeless treasure of vedanta wisdom. But its true knowledge is revealed only when it is explained by an enlightened master. In December 2018 revered master Anandmurti Gurumaa bestowed upon us her grace in the form of exposition of this Advaita Vedanta scripture. Listen to this exposition keenly & take a step towards realising the true self! रागेच्छासुखदुःखादि बुद्धौ सत्यां प्रवर्तते । सुषुप्तौ नास्ति तन्नाशे तस्माद्बुद्धेस्तु नात्मनः ॥ २३॥ प्रकाशोऽर्कस्य तोयस्य शैत्यमग्नेर्यथोष्णता । स्वभावः सच्चिदानन्दनित्यनिर्मलतात्मनः ॥ २४॥ rāgecchāsukhaduḥkhādi buddhau satyāṃ pravartate । suṣuptau nāsti tannāśe tasmādbuddhestu nātmanaḥ ॥ 23॥ prakāśo'rkasya toyasya śaityamagneryathoṣṇatā । svabhāvaḥ saccidānandanityanirmalatātmanaḥ ॥ 24॥

show more