Adi Shankaracharya's Atmabodha - Shloka 27 To 30

8119 views | 11 Aug 2023

Adi Shankaracharya's Atmabodha Shloka 27 to 30 Atambodha by Sri Adi Shankaracharya is timeless treasure of vedanta wisdom. But its true knowledge is revealed only when it is explained by an enlightened master. In December 2018 revered master Anandmurti Gurumaa bestowed upon us her grace in the form of exposition of this Advaita Vedanta scripture. Listen to this exposition keenly & take a step towards realising the true self! रज्जुसर्पवदात्मानं जीवं ज्ञात्वा भयं वहेत् । नाहं जीवः परात्मेति ज्ञातं चेन्निर्भयो भवेत् ॥ २७॥ आत्मावभासयत्येको बुद्ध्यादीनीन्द्रियाण्यपि । दीपो घटादिवत्स्वात्मा जडैस्तैर्नावभास्यते ॥ २८॥ स्वबोधे नान्यबोधेच्छा बोधरूपतयात्मनः । न दीपस्यान्यदीपेच्छा यथा स्वात्मप्रकाशने ॥ २९॥ निषिध्य निखिलोपाधीन्नेति नेतीति वाक्यतः । विद्यादैक्यं महावाक्यैर्जीवात्मपरमात्मनोः ॥ ३०॥ rajjusarpavadātmānaṃ jīvaṃ jñātvā bhayaṃ vahet । nāhaṃ jīvaḥ parātmeti jñātaṃ cennirbhayo bhavet ॥ 27॥ ātmāvabhāsayatyeko buddhyādīnīndriyāṇyapi । dīpo ghaṭādivatsvātmā jaḍaistairnāvabhāsyate ॥ 28॥ svabodhe nānyabodhecchā bodharūpatayātmanaḥ । na dīpasyānyadīpecchā yathā svātmaprakāśane ॥ 29॥ niṣidhya nikhilopādhīnneti netīti vākyataḥ । vidyādaikyaṃ mahāvākyairjīvātmaparamātmanoḥ ॥ 30॥

show more