Adi Shankaracharya's Atmabodha - Shloka 3 To 5

16904 views | 11 Aug 2023

Adi Shankaracharya's Atmabodha - Shloka 3 to 5 Atambodha by Sri Adi Shankaracharya is timeless treasure of vedanta wisdom. But its true knowledge is revealed only when it is explained by an enlightened master. In December 2018 revered master Anandmurti Gurumaa bestowed upon us her grace in the form of exposition of this Advaita Vedanta scripture. Listen to this exposition keenly & take a step towards realising the true self! अविरोधितया कर्म नाविद्यां विनिवर्तयेत् । विद्याविद्यां निहन्त्येव तेजस्तिमिरसङ्घवत् ॥ ३॥ परिच्छन्न इवाज्ञानात्तन्नाशे सति केवलः । वर अवच्छिन्न स्वयं प्रकाशते ह्यात्मा मेघापायेंऽशुमानिव ॥ ४॥ अज्ञानकलुषं जीवं ज्ञानाभ्यासाद्विनिर्मलम् । कृत्वा ज्ञानं स्वयं नश्येज्जलं कतकरेणुवत् ॥ ५॥ avirodhitayā karma nāvidyāṃ vinivartayet । vidyāvidyāṃ nihantyeva tejastimirasaṅghavat ॥ 3॥ paricchanna ivājñānāttannāśe sati kevalaḥ । var avacchinna svayaṃ prakāśate hyātmā meghāpāyeṃ'śumāniva ॥ 4॥ ajñānakaluṣaṃ jīvaṃ jñānābhyāsādvinirmalam । kṛtvā jñānaṃ svayaṃ naśyejjalaṃ katakareṇuvat ॥ 5॥

show more

Latest Videos