Adi Shankaracharya's Atmabodha - Shloka 41 & 42
8529 views | 11 Aug 2023
Adi Shankaracharya's Atmabodha Shloka 41 & 42 Atambodha by Sri Adi Shankaracharya is timeless treasure of vedanta wisdom. But its true knowledge is revealed only when it is explained by an enlightened master. In December 2018 revered master Anandmurti Gurumaa bestowed upon us her grace in the form of exposition of this Advaita Vedanta scripture. Listen to this exposition keenly & take a step towards realising the true self! ज्ञातृज्ञानज्ञेयभेदः परे नात्मनि विद्यते । चिदानन्दैकरूपत्वाद्दीप्यते स्वयमेव तत् ॥ ४१॥ var हि ॥ एवमात्मारणौ ध्यानमथने सततं कृते । उदितावगतिर्ज्वाला सर्वाज्ञानेन्धनं दहेत् ॥ ४२॥ jñātṛjñānajñeyabhedaḥ pare nātmani vidyate । cidānandaikarūpatvāddīpyate svayameva tat ॥ 41॥ var hi ॥ evamātmāraṇau dhyānamathane satataṃ kṛte । uditāvagatirjvālā sarvājñānendhanaṃ dahet ॥ 42॥
Related Videos