Adi Shankaracharya's Atmabodha - Shloka 12 To 14

12937 views | 11 Aug 2023

Adi Shankaracharya's Atmabodha - Shloka 12 to 14 Atambodha by Sri Adi Shankaracharya is timeless treasure of vedanta wisdom. But its true knowledge is revealed only when it is explained by an enlightened master. In December 2018 revered master Anandmurti Gurumaa bestowed upon us her grace in the form of exposition of this Advaita Vedanta scripture. Listen to this exposition keenly & take a step towards realising the true self! पंचीकृतमहाभूतसंभवं कर्मसंचितम् । शरीरं सुखदुःखानां भोगायतनमुच्यते ॥ १२॥ पंचप्राणमनोबुद्धिदशेन्द्रियसमन्वितम् । अपंचीकृतभूतोत्थं सूक्ष्माङ्गं भोगसाधनम् ॥ १३॥ अनाद्यविद्यानिर्वाच्या कारणोपाधिरुच्यते । उपाधित्रितयादन्यमात्मानमवधारयेत् ॥ १४॥ paṃcīkṛtamahābhūtasaṃbhavaṃ karmasaṃcitam । śarīraṃ sukhaduḥkhānāṃ bhogāyatanamucyate ॥ 12॥ paṃcaprāṇamanobuddhidaśendriyasamanvitam । apaṃcīkṛtabhūtotthaṃ sūkṣmāṅgaṃ bhogasādhanam ॥ 13॥ anādyavidyānirvācyā kāraṇopādhirucyate । upādhitritayādanyamātmānamavadhārayet ॥ 14॥

show more