Adi Shankaracharya's Atmabodha - Shloka 16 & 20

10497 views | 11 Aug 2023

Adi Shankaracharya's Atmabodha Shloka 16 & 19 Atambodha by Sri Adi Shankaracharya is timeless treasure of vedanta wisdom. But its true knowledge is revealed only when it is explained by an enlightened master. In December 2018 revered master Anandmurti Gurumaa bestowed upon us her grace in the form of exposition of this Advaita Vedanta scripture. Listen to this exposition keenly & take a step towards realising the true self! वपुस्तुषादिभिः कोशैर्युक्तं युक्त्यवघाततः । आत्मानमन्तरं शुद्धं विविञ्च्यात्तण्डुलं यथा ॥ १६॥ var विद्यर्थ विविञ्च्यात्, आशीर्लिङ्ग benedictive विविच्यात् सदा सर्वगतोऽप्यात्मा न सर्वत्रावभासते । बुद्धावेवावभासेत स्वच्छेषु प्रतिबिम्बवत् ॥ १७॥ देहेन्द्रियमनोबुद्धिप्रकृतिभ्यो विलक्षणम् । तद्वृत्तिसाक्षिणं विद्यादात्मानं राजवत्सदा ॥ १८॥ व्यापृतेष्विन्द्रियेष्वात्मा व्यापारीवाविवेकिनाम् । दृश्यतेऽभ्रेषु धावत्सु धावन्निव यथा शशी ॥ १९॥ vapustuṣādibhiḥ kośairyuktaṃ yuktyavaghātataḥ । ātmānamantaraṃ śuddhaṃ viviñcyāttaṇḍulaṃ yathā ॥ 16॥ var vidyartha viviñcyāt, āśīrliṅga benedictive vivicyāt sadā sarvagato'pyātmā na sarvatrāvabhāsate । buddhāvevāvabhāseta svaccheṣu pratibimbavat ॥ 17॥ dehendriyamanobuddhiprakṛtibhyo vilakṣaṇam । tadvṛttisākṣiṇaṃ vidyādātmānaṃ rājavatsadā ॥ 18॥ vyāpṛteṣvindriyeṣvātmā vyāpārīvāvivekinām । dṛśyate'bhreṣu dhāvatsu dhāvanniva yathā śaśī ॥ 19॥

show more