Meaning Of Shri Guru Paduka Stotram (Hindi)

22481 views | 13 Jun 2020

Shri Guru Paduka Stotram' - a beautiful prayer & a mesmerising chant by Shri Adi Shankaracharya that glorifies the “patten of the Guru”. It not only protects but also promises to establish the seeker in the realm of dispassion and detachment. Revered master Anandmurti Gurumaa gave the meaning of this timeless stotram in the most heart warming & stirring way, one that fills one's heart with gratitude, devotion & reverence for the beloved master! अनन्तसंसार समुद्रतार नौकायिताभ्यां गुरुभक्तिदाभ्याम् | वैराग्यसाम्राज्यदपूजनाभ्यां नमो नमः श्रीगुरुपादुकाभ्याम् ‖ 1 ‖ कवित्ववाराशिनिशाकराभ्यां दौर्भाग्यदावां बुदमालिकाभ्याम् | दूरिकृतानम्र विपत्ततिभ्यां नमो नमः श्रीगुरुपादुकाभ्याम् ‖ 2 ‖ नता ययोः श्रीपतितां समीयुः कदाचिदप्याशु दरिद्रवर्याः | मूकाश्र्च वाचस्पतितां हि ताभ्यां नमो नमः श्रीगुरुपादुकाभ्याम् ‖ 3 ‖ नालीकनीकाश पदाहृताभ्यां नानाविमोहादि निवारिकाभ्याम् | नमज्जनाभीष्टततिप्रदाभ्यां नमो नमः श्रीगुरुपादुकाभ्याम् ‖ 4 ‖ नृपालिमौलि व्रजरत्नकान्ति सरिद्विराजत् झषकन्यकाभ्याम् | नृपत्वदाभ्यां नतलोकपंक्तेः नमो नमः श्रीगुरुपादुकाभ्याम् ‖ 5 ‖ पापान्धकारार्क परम्पराभ्यां तापत्रयाहीन्द्र खगेश्र्वराभ्याम् | जाड्याब्धिसंशोषण वाडवाभ्यां नमो नमः श्रीगुरुपादुकाभ्याम् ‖ 6 ‖ शमादिषट्क प्रदवैभवाभ्यां समाधिदान व्रतदीक्षिताभ्याम् | रमाधवांघ्रि स्थिरभक्तिदाभ्यां नमो नमः श्रीगुरुपादुकाभ्याम् ‖ 7 ‖ स्वार्चापराणाम् अखिलेष्टदाभ्यां स्वाहासहायाक्षधुरन्धराभ्याम् | स्वान्ताच्छभावप्रदपूजनाभ्यां नमो नमः श्रीगुरुपादुकाभ्याम् ‖ 8 ‖ कामादिसर्प व्रजगारुडाभ्यां विवेकवैराग्य निधिप्रदाभ्याम् | बोधप्रदाभ्यां दृतमोक्षदाभ्यां नमो नमः श्रीगुरुपादुकाभ्याम् ‖ 9 ‖

show more

Related Videos

Discourses Videos

Related Videos