Adi Shankaracharya's Atmabodha - Shloka 54 & 55
9575 views | 11 Aug 2023
Adi Shankaracharya's Atmabodha Shloka 54 & 55 Atambodha by Sri Adi Shankaracharya is timeless treasure of vedanta wisdom. But its true knowledge is revealed only when it is explained by an enlightened master. In December 2018 revered master Anandmurti Gurumaa bestowed upon us her grace in the form of exposition of this Advaita Vedanta scripture. Listen to this exposition keenly & take a step towards realising the true self! यल्लाभान्नापरो लाभो यत्सुखान्नापरं सुखम् । यज्ज्ञानान्नापरं ज्ञानं तद्ब्रह्मेत्यवधारयेत् ॥ ५४॥ यद्दृष्ट्वा नापरं दृश्यं यद्भूत्वा न पुनर्भवः । यज्ज्ञात्वा नापरं ज्ञेयं तद्ब्रह्मेत्यवधारयेत् ॥ ५५॥ yallābhānnāparo lābho yatsukhānnāparaṃ sukham । yajjñānānnāparaṃ jñānaṃ tadbrahmetyavadhārayet ॥ 54॥ yaddṛṣṭvā nāparaṃ dṛśyaṃ yadbhūtvā na punarbhavaḥ । yajjñātvā nāparaṃ jñeyaṃ tadbrahmetyavadhārayet ॥ 55॥
Related Videos