Adi Shankaracharya's Atmabodha - Shloka 7 To 10

15032 views | 11 Aug 2023

Adi Shankaracharya's Atmabodha Shloka 7 to 10 Atambodha by Sri Adi Shankaracharya is timeless treasure of vedanta wisdom. But its true knowledge is revealed only when it is explained by an enlightened master. In December 2018 revered master Anandmurti Gurumaa bestowed upon us her grace in the form of exposition of this Advaita Vedanta scripture. Listen to this exposition keenly & take a step towards realising the true self! तावत्सत्यं जगद्भाति शुक्तिकारजतं यथा । यावन्न ज्ञायते ब्रह्म सर्वाधिष्ठानमद्वयम् ॥ ७॥ उपादानेऽखिलाधारे जगन्ति परमेश्वरे । सर्गस्थितिलयान् यान्ति बुद्बुदानीव वारिणि ॥ ८॥ सच्चिदात्मन्यनुस्यूते नित्ये विष्णौ प्रकल्पिताः । व्यक्तयो विविधाः सर्वा हाटके कटकादिवत् ॥ ९॥ यथाकाशो हृषीकेशो नानोपाधिगतो विभुः । तद्भेदाद्भिन्नवद्भाति तन्नाशे केवलो भवेत् ॥ १०॥ tāvatsatyaṃ jagadbhāti śuktikārajataṃ yathā । yāvanna jñāyate brahma sarvādhiṣṭhānamadvayam ॥ 7॥ upādāne'khilādhāre jaganti parameśvare । sargasthitilayān yānti budbudānīva vāriṇi ॥ 8॥ saccidātmanyanusyūte nitye viṣṇau prakalpitāḥ । vyaktayo vividhāḥ sarvā hāṭake kaṭakādivat ॥ 9॥ yathākāśo hṛṣīkeśo nānopādhigato vibhuḥ । tadbhedādbhinnavadbhāti tannāśe kevalo bhavet ॥ 10॥

show more