गुरु महिमाब्रह्मानन्दं परमसुखदं केवलं

Brahmanandam Parama Sukhadam Kevalam Jnanamurtim

गुरु महिमा

ब्रह्मानन्दं परमसुखदं केवलं ज्ञानमूर्तिम् ।
द्वन्द्वातीतं गगनसदृशं तत्त्वमस्यादिलक्ष्यम् ।।

एकं नित्यं विमलमचलं सर्वधिसाक्षिभूतम् ।
भावातीतं त्रिगुणरहितं सद्गुरुं तं नमामि ।।

नमामि सद्गुरुं शान्तं प्रत्यक्षं शिवरूपिणम् ।
शिरसा योगपीठस्थं मुक्तिकामार्थसिद्धिदम्।।

एक एव परो बन्धुर्विषमे समुपस्थिते ।
गुरुः सकल धर्मात्मा तस्मै श्रीगुरवे नमः ।।

भवारण्यप्रविष्टस्य दिघ्मोहभ्रान्तचेतसः ।
येन सन्दर्शितं पन्थाः तस्मै श्रीगुरवे नमः ।।

अज्ञानतिमिरान्धस्य ज्ञानांजनशलाकया ।
चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः ।।

अखण्डैकरसं ब्रह्म नित्यमुक्तं निरामयम् ।
स्वस्मिन् संदर्शितं येन स भवेदस्य देशिकः ।।

द्वैताद्वैतविनिर्मुक्तः स्वानुभूतिप्रकाशवान् ।
अज्ञानान्धतमच्छेत्ता सर्वज्ञः परमो गुरुः ।।

भिद्यते हृदयग्रन्थिः छिद्यन्ते सर्वसंशयाः ।
क्षीयन्ते सर्वकर्माणि गुरोः करुणया शिवे ।।

यस्य स्मरणमात्रेण ज्ञानमुत्पद्यते स्वयम् ।
स एव सर्वसम्पत्तिः तस्मात्संपूजयेद्गुरुम् ।।

अखण्डमण्डलाकारं व्याप्तं येन चराचरम् ।
तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ।।

तीर्थानि दक्षिणे पादे वेदास्तन्मुखरक्षिताः ।
पूजयेदर्चितं तं तु तदमिध्यानपूर्वकम् ।।

नित्यं ब्रह्म निराकारं निर्गुणं बोधयेत् परम् ।
भासयन् ब्रह्मभावं च दीपो दीपान्तरं यथा ।।

प्रसन्नवदनाक्षं च सर्वदेवस्वरूपिणम् ।
तत्पादोदकजा धारा निपतन्ति स्वमूर्धनि ।।

तया संक्षालयेद् देहे ह्यन्तर्बाह्यगतं मलम् ।
तत्क्षणाद्विरजो भूत्वा जायते स्फटिकोपमः ।।

शरीरमिन्द्रियं प्राणं चार्थः स्वजनबन्धुतां ।
मातृपितृकुलं चैव गुरुरेव न संशयः ।।

गुरुर्देवो गुरुर्धर्मो गुरौ निष्ठा परंतपः ।
गुरोः परतरं नास्ति त्रिवारं कथयामि ते ।।

ध्यानमूलं गुरुर्मूर्तिः पूजामूलं गुरोः पदम् ।
मंत्रमूलं गुरुर्वाक्यम् मोक्षमूलं गुरुकृपा ।।

Guru mahima

Brhmaanndam parmsukhdm kevlam gyaanmurtim .
Dvandvaatitam gagansdrishm tattvmsyaadilkshym ..

Ekam nitym vimlmchlm srvdhisaaksibhutm .
Bhaavaatitn trigaunrhitn sadgaurun tam nmaami ..

Nmaami sdgaurum shaantm pratyksm shivrupinm .
Shirsaa yogapithsthm muktikaamaarthsiddhidm..

Ek ev pro bndhurvisme smupsthite .
Guruah skl dhrmaatmaa tsmai shrigaurve nmah ..

Bhvaarnyprvistsy dighmohbhraantchetsah .
Yen sndrshitn pnthaaah tsmai shrigaurve nmah ..

Agyanyaantimiraandhsy jnyaanaanjnshlaakyaa .
Chksurunmilitn yen tsmai shrigaurve nmah ..

Akhndaikrsm brham nitymuktn niraamym .
Svsmin sandrshitm yen s bhvedsy deshikah ..

Dvaitaadvaitvinirmuktah svaanubhutiprkaashvaan .
Agyanaandhtmchchhettaa srvjnyah prmo guruah ..

Bhidyte hridygarnthiah chhidynte srvsnshyaaah .
Ksiynte srvkrmaani gauroah krunyaa shive ..

Yasy smrnmaatren jnyaanmutpdyte svym .
Sa ev srvsmpttiah tsmaatsnpujyedgaurum ..

Akhndmndlaakaarn vyaaptn yen chraachrm .
Ttpdam drshitam yen tsmai shrigaurve namah ..

Tirthaani dksine paade vedastnmukhrksitaaah .
Pujyedrchitm tam tu tadmidhyaanpurvkm ..

Nitym brham niraakaarm nirgaunn bodhyet prm .
Bhaasyn brhmbhaavn ch dipo dipaantrn ythaa ..

Prsnnvdnaaksn ch srvdevsvrupinm .
Ttpaadodkjaa dhaaraa niptnti svmurdhni ..

Tyaa snksaalyed dehe hyntrbaahygatn malam .
Ttksnaadvirjo bhutvaa jaayte sftikopmah ..

Shrirmindriyn praann chaarthah svjnbndhutaan .
Maatripitrikuln chaiv gururev n snshyah ..

Gururdevo gururdharmo gurau nisthaa pramtapah .
Guroah prtram naasti trivaarn kthyaami te ..

Dhyaanmulam gururmurtiah pujaamuln guroah pdam .
Mantrmulam gururvaakym moksmulam gurukripaa ..

From the album : Stuti Sutra