विश्वेश्वराय नरकार्णव तारणाय
कर्णामृताय शशिशेखरधारणाय।
कर्पूरकान्तिधवलाय जटाधराय
दारिद्रय दुःखदहनाय नमः शिवाय ॥ 1 ॥

गौरीप्रियाय रजनीशकलाधराय
कालान्तकाय भुजगाधिपकङ्कणाय।
गंगाधराय गजराजविमर्दनाय
दारिद्रय दुःखदहनाय नमः शिवाय ॥ 2 ॥

भक्तिप्रियाय भवरोगभयापहाय
उग्राय दुर्गभवसागरतारणाय।
ज्योतिर्मयाय गुणनामसुनृत्यकाय
दारिद्रय दुःखदहनाय नमः शिवाय ॥ 3 ॥

चर्माम्बराय शवभस्मविलेपनाय
भालेक्षणाय मणिकुण्डलमण्डिताय।
मंजीरपादयुगलाय जटाधराय
दारिद्रय दुःखदहनाय नमः शिवाय ॥ 4 ॥

पञ्चाननाय फणिराजविभूषणाय
हेमांशुकाय भुवनत्रयमण्डिताय।
आनन्दभूमिवरदाय तमोमयाय
दारिद्रय दुःखदहनाय नमः शिवाय ॥ 5 ॥

भानुप्रियाय भवसागरतारणाय
कालान्तकाय कमलासनपूजिताय।
नेत्रत्रयाय शुभलक्षणलक्षिताय
दारिद्रय दुःखदहनाय नमः शिवाय ॥ 6 ॥

रामप्रियाय रघुनाथवरप्रदाय
नादप्रियाय नरकार्णवतारणाय।
पुण्येषु पुण्यभरिताय सुरार्चिताय
दारिद्रय दुःखदहनाय नमः शिवाय ॥ 7 ॥

मुक्तेश्वराय फलदाय गणेश्वराय
गीतप्रियाय वृषभेश्वरवाहनाय।
मातङ्गचर्मवसनाय महेश्वराय
दारिद्रय दुःखदहनाय नमः शिवाय ॥ 8 ॥

नमः नमः शिवाय, नमः नमः शिवाय, नमः नमः शिवाय, नमः नमः