भज गोविन्दं
भजगोविन्दं भजगोविन्दं गोविन्दं भज मूढमते।
संप्राप्ते सन्निहिते काले नहि नहि रक्षति डुकृंकरणे ।1।

मूढ जहीहि धनागमतृष्णां कुरु सदबुद्धिं मनसि वितृष्णाम्।
यल्लभसे निजकर्मोपात्तं वित्तं तेन विनोदय चित्तम् ।2।

नारीस्तनभर नाभीदेशं दृष्टवा मागामोहावेशम्।
एतन्मांसावसादि विकारं मनसि विचिन्त्य वारं वारम् ।3।

नलिनीदलगत जलमतितरलं तद्वज्जीवितमतिशय चपलम्।
विद्धि व्याध्यभिमानग्रस्तं लोकं शोकहतं च समस्तम् ।4।

यावत् वित्तोपार्जन सक्त: स्तावन्निज परिवारो रक्त:।
पश्चाज्जीवति जर्जर देहे वार्तां कोपि न पृच्छति गेहे ।5।

यावत्पवनो निवसति देहे तावत्पृच्छति कुशलं गेहे।
गतवति वायौ देहापाये भार्या बिभ्यति तस्मिन्काये ।6।

बालस्तावत्क्रीडासक्त: तरुणस्तावत्तरुणी सक्त:।
वृद्धस्तावत् चिन्तासक्त: परे ब्रह्मणि कोपि न सक्त: ।7।

काते कान्ता कस्ते पुत्र: संसारो अयमतीव विचित्र:।
कस्य त्वं क: कुत आयात: तत्त्वं चिन्तय तदिह भ्रात: ।8।

सत्संगत्वे निस्संगत्वं निस्संगत्वे निर्मोहत्वम्।
निर्मोहत्वे निश्चलतत्त्वं निश्चलतत्त्वे जीवन्मुक्ति: ।9।

वयसिगते क: कामविकार: शुष्के नीरे क: कासार:।
क्षीणेवित्ते क: परिवार: ज्ञाते तत्त्वे क: संसार: ।10।

मा कुरु धन जन यौवन गर्वं हरति निमेषात्काल: सर्वम्।
मायामयमिदमखिलं हित्वा ब्रह्मपदं त्वं प्रविश विदित्वा ।11।

दिनयामिन्यौ सायं प्रात: शिशिरवसन्तौ पुनरायात:।
काल: क्रीडति गच्छत्यायु: तदपि न मुंचत्याशावायु: ।12।

द्वादशमंजरिकाभिरशेष: कथितो वैयाकरणस्यैष:।
उपदेशो भूद्विधानिपुणै: श्रीमच्छन्करभगवच्छरणै: ।13।

काते कान्ता धन गतचिन्ता वातुल किं तव नास्ति नियन्ता।
त्रिजगति सज्जनसं गतिरैका भवति भवार्णवतरणे नौका ।14।

जटिलो मुण्डी लुन्चित केश: काषायाम्बरबहुकृतवेष:।
पश्यन्नपि चन पश्यति मूढ: उदरनिमित्तं बहुकृतवेष:।15।

अंग गलितं पलितं मुण्डं दशनविहीनं जतं तुण्डम्।
वृद्धो याति गृहीत्वा दण्डं तदपि न मुंचत्याशापिण्डम्। 16।

अग्रे वह्नि: पृष्ठेभानु: रात्रौ चुबुकसमर्पितजानु:।
करतलभिक्षस्तरुतलवास: तदपि न मुंचत्याशापाश:।17।

कुरुते गंगासागरगमनं व्रतपरिपालनमथवा दानम्।
ज्ञानविहिन: सर्वमतेन मुक्तिं न भजति जन्मशतेन।18।

सुर मंदिर तरु मूल निवास: शय्या भूतल मजिनं वास:।
सर्व परिग्रह भोग त्याग: कस्य सुखं न करोति विराग:।19।

योगरतो वा भोगरतो वा संगरतो वा संगविहीन:।
यस्य ब्रह्मणि रमणे चित्तं नन्दति नन्दति नन्दत्येव।20।

भगवद् गीता किंचिदधीता गंगा जललव कणिकापीता।
सकृदपि येन मुरारि समर्चा क्रियते तस्य यमेन न चर्चा।21।

पुनरपि जननं पुनरपि मरणं पुनरपि जननी जठरे शयनम्।
इह संसारे बहुदुस्तारे कृपयापारे पाहि मुरारे ।22।

रथ्या चर्पट विरचित कन्थ:पुण्यापुण्य विवर्जित पन्थ:।
योगी योगनियोजित चित्तो रमते बालोन्मत्तवदेव ।23।

कस्त्वं कोहं कुत: आयात: का मे जननी को मे तात:।
इति परिभावय सर्वमसारं विश्वं त्यक्त्वा स्वपन विचारम्।24।

त्वयि मयि चान्यत्रैको विष्णु: व्यर्थं कुप्यसि मय्य सहिष्णु:।
भव समचित्त: सर्वत्र त्वं वांछस्यचिराद्यदि विष्णुत्वम् ।25।

शत्रौ मित्रे पुत्रे बन्धौ मा कुरु यत्नं विग्रहसन्धौ।
सर्व स्मिन्नपि पश्यात्मानं सर्वत्रोत्सृज भेदाज्ञानम् ।26।

कामं क्रोधं लोभं मोहं त्यक्त्वात्मानं भावय कोहम्।
आत्मज्ञान विहीना मूढा: ते पच्यन्ते नरकनिगूढा:।27।

गेयं गीता नाम सहस्रं ध्येयं श्रीपति रूपमजस्रम्।
नेयं सज्जन संगे चित्तं देयं दीनजनाय च वित्तम्।28।

सुखत: क्रियते रामाभोग: पश्चाद्धन्त शरीरे रोग:।
यद्यपि लोके मरणं शरणं तदपि न मुंचति पापाचरणम्।29।

अर्थमनर्थं भावय नित्यं नास्तितत: सुखलेश: सत्यम्।
पुत्रादपि धन भाजां भीति: सर्वत्रैषा विहिआ रीति:।30।

प्राणायामं प्रत्याहारं नित्यानित्य विवेकविचारम्।
जाप्यसमेत समाधिविधानं कुर्ववधानं महदवधानम्।31।

गुरुचरणाम्बुज निर्भर भकत: संसारादचिरादभव मुक्त:।
सेंद्रियमानस नियमादेवं द्रक्ष्यसि हृदयस्थं देवम्।32।

मूढ: कश्चन वैयाकरणो डुकृंकरणाध्ययन धुरिण:।
श्रीमच्छम्कर भगवच्छिष्यै बोधित आसिच्छोधितकरण:।33।

भजगोविन्दं भजगोविन्दं गोविन्दं भजमूढमते।
नामस्मरणादन्यमुपायं नहि पश्यामो भवतरणे।34।

bhaj govindam
1. bhajagovindam bhajagovindam govindam bhaj mooḍhamate. Sampraapte sannihite kaale nahi nahi rakṣati ḍaukrinkaraṇae .
2. Mooḍh jaheehi dhanaagamatriṣhṇaam kuru sadabuddhim manasi vitriṣhṇaam.
Yallabhase nijkarmopaattam vittam ten vinoday chittam ..
3. Naareestanbhar naabheedesham driṣhṭvaa maagaamohaavesham. Etanmaansaavasaadi vikaaram manasi vichinty vaaram vaaram .
4. Nalineedalgat jalmatitaralam tadvajjeevitamatishay chaplam.
Viddhi vyaadhyabhimaanagrastam lokam shokahatam ch samastam .
5. Yaavat vittopaarjan saktah staavannij parivaaro raktah. Pashchaajjeevati jarjar dehe vaartaam kopi na prichchhati gehe .
6. Yaavatpavano nivasati dehe taavatprichchhati kushalam gehe.
Gatvati vaayau dehaapaaye bhaaryaa bibhyati tasminkaaye .
7. Baalastaavatkreeḍaasaktah taruṇastaavattaruṇee saktah. Vriddhastaavat chintaasaktah pare brahmaṇi kopi n saktah .
8. Kaate kaantaa kaste putrah sansaaro ayamateev vichitrah.
Kasy tvam kah kut aayaatah tattvam chintay tadih bhraatah .
9. Satsangatve nissangatvam nissangatve nirmohatvam. Nirmohatve nishchalatattvam nishchalatattve jeevanmuktih . 9.
10. Vayasigate kah kaamavikaarah shuṣhke neere kah kaasaarah. Kṣheeṇaevitte kah parivaarah gyaate tattve kah sansaarah .
11. Maa kuru dhan jan yauvan garvam harati nimeṣhaatkaalah sarvam. Maayaamayamidamakhilam hitvaa brahmapadam tvam pravish viditvaa .
12. Dinyaaminyau saayam praatah shishiravasantau punaraayaatah. Kaalah kreeḍaati gachatyaayuah tadapi na munchatyaashaavaayuh .
13. Dvaadashmanjarikaabhirasheṣhah kathito vaiyaakaraṇasyaiṣhah. Upadesho bhoodvidhaanipuṇaaiah shreemachchhankarabhagavachchharaṇaaiah
14. Kaate kaantaa dhan gatachintaa vaatul kim tav naasti niyantaa. Trijagati sajjanasam gatiraikaa bhavati bhavaarṇavataraṇe naukaa .
15. Jaṭilo muṇḍee lunchit keshah kaaṣaayaambarabahukritaveṣhah. Pashyannapi chan pashyati mooḍhah udaranimittam bahukritaveṣhah.
16. Ang galitam palitam muṇḍam dashanaviheenam jatam tuṇḍam. Vriddho yaati griheetvaa daṇaḍam tadapi na munchatyaashaapiṇḍam.
17. Agre vahnih priṣṭhebhaanuh raatrau chubukasamarpitajaanuh. Karatalabhikṣhastarutalavaasah tadapi na munchatyaashaapaashah.
18. Kurute gangaasaagargamanam vrataparipaalanamathavaa daanam. Gyaanavihinah sarvamaten muktim na bhajati janmashaten.
19. Sur mandir taru mool nivaasah shayyaa bhootal majinam vaasah. Sarv parigrah bhog tyaagah kasy sukham na karoti viraagah.
20. Yogarato vaa bhogarato vaa sangarato vaa sangaviheenah. Yasy brahmaṇi ramaṇe chittam nandati nandati nandatyev.
21. Bhagavad geetaa kinchiddheetaa gangaa jalalav kaṇikaapeetaa. Sakridapi yen muraari samarchaa kriyate tasy yamen na charchaa.
22. Punarapi jananam punarapi maraṇam punarapi jananee jaṭhare shayanam. Ih sansaare bahudustaare kripayaapaare paahi muraare .
23. Rathyaa charpaṭ virchit kanthahpuṇayaapuṇay vivarjit panthah.
Yogee yoganiyojit chitto ramate baalonmattavadev .
24. Kastvam koham kutah aayaatah kaa me jananee ko me taatah.
Iti paribhaavay sarvamasaaram vishvam tyaktvaa svapan vichaaram.
25. Tvayi mayi chaanyatraiko viṣhṇuh vyartham kupyasi mayy sahiṣhṇuh. Bhav samachittah sarvatr tvam vaanchhasyachiraadyadi viṣhṇutvam .
26. Shatrau mitre putre bandhau maa kuru yatnam vigrahasandhau.
Sarv siminnapi pashyaatmaanam sarvatrotsrij bhedaagyaanam .
27. Kaamam krodham lobham moham tyaktvaatmaanam bhaavay koham. Aatmagyaan viheenaa mooḍhaah te pachyante naraknigooḍhaah.
28. Geyam geetaa naam sahastram dhyeyam shreepati roopamajastram. Neyam sajjan sange chittam deyam deenajanaay ch vittam.
29. Sukhtah kriyate raamaabhogah pashchaaddhant shareere rogah. Yadyapi loke maraṇam sharaṇam tadapi na munchati paapaacharaṇam.
30. Arthamanartham bhaavay nityam naastitatah sukhaleshah satyam. Putraadapi dhan bhaajaam bheetih sarvatraiṣhaa vihiaa reetih.
31. Praaṇaayaamam pratyaahaaram nityaanity vivekavichaaram. Jaapyasamet samaadhividhaanam kurvavadhaanam mahadavdhaanam.
32. Gurucharaṇaambuj nirbhar bhaktah sansaaraadachiraadbhav muktah. Sendriyamaanas niyamaadevam drakṣhyasi hridayastham devam.
33. Mooḍhah kashchan vaiyaakaraṇo ḍukrinkaraṇaadhyayan dhuriṇah. Shreemachchhamkar bhagavachchhiṣhyai bodhit aasichchhodhitkaraṇah.
34. Bhajagovindam bhajagovindam govindam bhajamooḍhamate. Naamasmaraṇaadanyamupaayam nahi pashyaamo bhavataraṇe.